काश्यश्च परमेष्वासः शिखण्डी च महारथः।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।।1.17।।
kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ
dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ
- kāśhyaḥ - King of Kashi
- cha - and
- parama-iṣhu-āsaḥ - the excellent archer
- śhikhaṇḍī - Shikhandi
- cha - also
- mahā-rathaḥ - warriors who could single handedly match the strength of ten thousand ordinary warriors
- dhṛiṣhṭadyumnaḥ - Dhrishtadyumna
- virāṭaḥ - Virat
- cha - and
- sātyakiḥ - Satyaki
- cha - and
- aparājitaḥ - invincible
- -
The king of Kasi, an excellent archer, Sikhandi, the mighty car-warrior, Dhrishtadyumna, Virata, and Satyaki, the unconquered.