अनन्तश्चास्मि नागानां वरुणो यादसामहम्।
पितृ़णामर्यमा चास्मि यमः संयमतामहम्।।10.29।।
anantaśh chāsmi nāgānāṁ varuṇo yādasām aham
pitṝīṇām aryamā chāsmi yamaḥ sanyamatām aham
- anantaḥ - Anant
- cha - and
- asmi - I am
- nāgānām - amongst snakes
- varuṇaḥ - the celestial god of the ocean
- yādasām - amongst aquatics
- aham - I
- pitṝīṇām - amongst the departed ancestors
- aryamā - Aryama
- cha - and
- asmi - am
- yamaḥ - the celestial god of death
- sanyamatām - amongst dispensers of law
- aham - I
I am Ananta among the Nagas; I am Varuna among water-deities; Aryaman among the Manes; I am Yama among the governors.