वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः।
मुनीनामप्यहं व्यासः कवीनामुशना कविः।।10.37।।
vṛiṣhṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañjayaḥ
munīnām apyahaṁ vyāsaḥ kavīnām uśhanā kaviḥ
- vṛiṣhṇīnām - amongst the descendants of Vrishni
- vāsudevaḥ - Krishna, the son of Vasudev
- asmi - I am
- pāṇḍavānām - amongst the Pandavas
- dhanañjayaḥ - Arjun, the conqueror of wealth
- munīnām - amongst the sages
- api - also
- aham - I
- vyāsaḥ - Ved Vyas
- kavīnām - amongst the great thinkers
- uśhanā - Shukracharya
- kaviḥ - the thinker
Among the Vrishnis, I am Vaasudeva; among the Pandavas, I am Arjuna; among the sages, I am Vyasa; among the poets, I am Usanas, the poet.