रुद्रादित्या वसवो ये च साध्या विश्वेऽश्िवनौ मरुतश्चोष्मपाश्च। गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे।।11.22।।
rudrādityā vasavo ye cha sādhyā viśhve ’śhvinau marutaśh choṣhmapāśh cha gandharva-yakṣhāsura-siddha-saṅghā vīkṣhante tvāṁ vismitāśh chaiva sarve
The Rudras, Adityas, Vasus, Sadhyas, Visvedevas, the two Asvins, Maruts, the Manus, and the hosts of celestial singers, Yakshas, demons, and the perfected ones, all look upon Thee with great amazement.