अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ
सहास्मदीयैरपि योधमुख्यैः।।11.26।।
amī cha tvāṁ dhṛitarāśhtrasya putrāḥ
sarve sahaivāvani-pāla-saṅghaiḥ
bhīṣhmo droṇaḥ sūta-putras tathāsau
sahāsmadīyair api yodha-mukhyaiḥ
vaktrāṇi te tvaramāṇā viśhanti
danṣhṭrā-karālāni bhayānakāni
kechid vilagnā daśhanāntareṣhu
sandṛiśhyante chūrṇitair uttamāṅgaiḥ
- amī - these
- cha - and
- tvām - you
- dhṛitarāśhtrasya - of Dhritarashtra
- putrāḥ - sons
- sarve - all
- saha - with
- eva - even
- avani-pāla - their allied kings
- sanghaiḥ - assembly
- bhīṣhmaḥ - Bheeshma
- droṇaḥ - Dronacharya
- sūta-putraḥ - Karna
- tathā - and also
- asau - this
- saha - with
- asmadīyaiḥ - from our side
- api - also
- yodha-mukhyaiḥ - generals
-
vaktrāṇi - mouths
- te - your
- tvaramāṇāḥ - rushing
- viśhanti - enter
- danṣhṭrā - teeth
- karālāni - terrible
- bhayānakāni - fearsome
- kechit - some
- vilagnāḥ - getting stuck
- daśhana-antareṣhu - between the teeth
- sandṛiśhyante - are seen
- chūrṇitaiḥ - getting smashed
- uttama-aṅgaiḥ - heads
All the sons of Dhritarashtra, along with the hosts of kings of the earth, Bhishma, Drona, and Karna, as well as the chief among our warriors.