vāyur yamo ’gnir varuṇaḥ śhaśhāṅkaḥ
prajāpatis tvaṁ prapitāmahaśh cha
namo namas te ’stu sahasra-kṛitvaḥ
punaśh cha bhūyo ’pi namo namas te
vāyuḥ - the god of wind
yamaḥ - the god of death
agniḥ - the god of fire
varuṇaḥ - the god of water
śhaśha-aṅkaḥ - the moon-God
prajāpatiḥ - Brahma
tvam - you
prapitāmahaḥ - the great-grandfather
cha - and
namaḥ - my salutations
namaḥ - my salutations
te - unto you
astu - let there be
sahasra-kṛitvaḥ - a thousand times
punaḥ cha - and again
bhūyaḥ - again
api - also
namaḥ - (offering) my salutations
namaḥ te - offering my salutations unto you
Translation
You are Vayu, Yama, Agni, Varuna, the moon, the Creator, and the great-grandfather. I offer my salutations to You a thousand times, and again I offer my salutations to You.