ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते।सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्।।12.3।।
ye tv akṣharam anirdeśhyam avyaktaṁ paryupāsate
sarvatra-gam achintyañcha kūṭa-stham achalandhruvam
sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ
te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ
ye - who
tu - but
akṣharam - the imperishable
anirdeśhyam - the indefinable
avyaktam - the unmanifest
paryupāsate - worship
sarvatra-gam - the all-pervading
achintyam - the unthinkable
cha - and
kūṭa-stham - the unchanging
achalam - the immovable
dhruvam - the eternal
sanniyamya - restraining
indriya-grāmam - the senses
sarvatra - everywhere
sama-buddhayaḥ - even-minded
te - they
prāpnuvanti - attain
mām - me
eva - also
sarva-bhūta-hite - in the welfare of all beings
ratāḥ - engaged
Translation
Those who worship the imperishable, the indefinable, the unmanifest, the omnipresent, the unthinkable, the immovable, and the eternal.