स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।5.27।।
sparśhān kṛitvā bahir bāhyānśh chakṣhuśh chaivāntare bhruvoḥ
prāṇāpānau samau kṛitvā nāsābhyantara-chāriṇau
yatendriya-mano-buddhir munir mokṣha-parāyaṇaḥ
vigatechchhā-bhaya-krodho yaḥ sadā mukta eva saḥ
- sparśhān - contacts (through senses)
- kṛitvā - keeping
- bahiḥ - outside
- bāhyān - external
- chakṣhuḥ - eyes
- cha - and
- eva - certainly
- antare - between
- bhruvoḥ - of the eyebrows
- prāṇa-apānau - the outgoing and incoming breaths
- samau - equal
- kṛitvā - keeping
- nāsa-abhyantara - within the nostrils
- chāriṇau - moving
-
yata - controlled
- indriya - senses
- manaḥ - mind
- buddhiḥ - intellect
- muniḥ - the sage
- mokṣha - liberation
- parāyaṇaḥ - dedicated
- vigata - free
- ichchhā - desires
- bhaya - fear
- krodhaḥ - anger
- yaḥ - who
- sadā - always
- muktaḥ - liberated
- eva - certainly
- saḥ - that person
Shutting out all external contacts and fixing the gaze between the eyebrows, realizing the outgoing and incoming breaths moving within the nostrils.